________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-H
सटोक
॥८८२॥
4CANOAALCCAROADSAUCER
र्वप्रकारेणाऽशुभार्थेभ्यो व्यापारेभ्यो निवर्तने तिस्रो गुप्तय उक्ताः. ॥ २६ ॥
॥ मूलम् -एया पवयणमाया । जे सम्मं आयरे मुणी ॥ सो खिप्पं सवसंसारा । विप्पमुचइ पंडिएत्तिबेमि ॥ २७ ॥ व्याख्या-यो मुनिरेताः प्रवचनमातृः सम्यक् जिनाज्ञयाचरेत्, स | मुनिः क्षिप्रं शोधं सर्वसंसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते प्रकर्षेण मुक्तो भवति. कीदृशो मुनिः? पंडितस्तत्वज्ञः, स एवाष्टप्रवचनमातृप्रपालकः स्यादिति भावः. इति सुधर्मास्वामी जंवस्वामिनं प्राह, हे जंबू! तीर्थकरवचसा तवाये ब्रवोमीति प्रवचनमातृकं समित्यध्ययनं चतुर्विंशतितमं संपूर्ण | | ॥ २४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणि-| विरचितायां समित्यध्ययनं चतुर्विंशतितमं संपूर्ण. ॥ २४ ॥ श्रीरस्तु ॥
॥८८२
For Private And Personal Use Only