SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा-H सटोक ॥८८२॥ 4CANOAALCCAROADSAUCER र्वप्रकारेणाऽशुभार्थेभ्यो व्यापारेभ्यो निवर्तने तिस्रो गुप्तय उक्ताः. ॥ २६ ॥ ॥ मूलम् -एया पवयणमाया । जे सम्मं आयरे मुणी ॥ सो खिप्पं सवसंसारा । विप्पमुचइ पंडिएत्तिबेमि ॥ २७ ॥ व्याख्या-यो मुनिरेताः प्रवचनमातृः सम्यक् जिनाज्ञयाचरेत्, स | मुनिः क्षिप्रं शोधं सर्वसंसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते प्रकर्षेण मुक्तो भवति. कीदृशो मुनिः? पंडितस्तत्वज्ञः, स एवाष्टप्रवचनमातृप्रपालकः स्यादिति भावः. इति सुधर्मास्वामी जंवस्वामिनं प्राह, हे जंबू! तीर्थकरवचसा तवाये ब्रवोमीति प्रवचनमातृकं समित्यध्ययनं चतुर्विंशतितमं संपूर्ण | | ॥ २४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणि-| विरचितायां समित्यध्ययनं चतुर्विंशतितमं संपूर्ण. ॥ २४ ॥ श्रीरस्तु ॥ ॥८८२ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy