SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie सटोर्क ॥८७७॥ डिले? दशविधविशेषणविशिष्टे, तानि दशविशेषणान्याह-कथंभृते स्थंडिले? परस्याऽनुपघातके, यत्रान्यस्योपघातो न स्यात्, संयमस्यात्मनः प्रवचनस्य बाधारहिते हीलारहिते. १.पुनः कीदृशे? समे निम्नोन्नतत्वादिरहिते २. पुनः कीदृशे? 'अज्झुसिरे अपि अझूसिरे इति घासवृक्षपत्रकाष्टादिभिरव्याप्ते, तत्र हि परिष्टापिते जंतूनामुत्पत्तिः स्यात्. ३.पुनः कीदृशे? अचिरकालकृते, अग्न्यादिना स्तोकेन कालेनाचित्तीकृते ४.॥१७॥पुनः कीदृशे ? विच्छिन्ने विस्तीर्णे (जघन्यतोऽपि हस्तप्रमाणे) ५. पुनः कोशे? दरं ओगाढे, अधस्ताद दूरं सचित्ते, उपरिष्टादंगुलपंचकं यावदचित्ते ६. पुनः कीदृशे? न आसन्नेऽनासन्ने, पामाद दूरवर्तिनि ७. पुनः कीदृशे? बिलवर्जिते मूषकसर्पकीटकादिरंध्रवर्जिते ८. पुनः कीदृशे? त्रसप्राणींद्रियादिभी रहिते ९. पुनः कीदृशे? बीजैः शालिगोधूमादिसचित्तधान्यै रहिते १०. एतादृशे दशविधविशेषणैर्विशिष्टे स्थंडिले पूर्वोक्तानुच्चारादीन् व्युत्सृजेत् संत्यजेदिति भावः ॥१८॥ ॥ मूलम् ॥-एयाओ पंचसमिईओ। समासेण वियाहिया ॥ इत्तो य तिओ गुत्तीओ। वुच्छामि अणुपुत्वसो ॥ १९ ॥ व्याख्या-एताः पंच समितयः समासेन संक्षेपेण व्याख्याताः. इतोऽ POOJAAC% FACTSAE%ERCA3-549 ॥॥३तापाता उताजा ॥८७७॥ 5Ck For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy