SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक CH ॥८५२ S HAMARHCOCOGAVACASH ॥ ७० ।। अथ केशीमुनिना प्रश्ने कृते सति गौतमो वदति ॥ मूलम् ॥-जा उ आस्साविणी नावा । न सा पारस्स गामिणी ॥ जा निस्साविणी नावा || सा उ पारस्स गामिणी ॥ ७१ ॥ व्याख्या-हे केशीमुने! या नौः आश्राविणी छिद्रसहितास्ति, आश्रवत्यागच्छति पानीयं यस्यां सााश्राविणी, सा नौः पारस्य गामिनी नास्ति, या निःश्राविणी निश्छिद्रा नौः, सा तु पारस्य गामिनी. ॥ ७१ ॥ अथ केशी पृच्छति ॥ मूलम् ॥–नावा इइ का वुत्ता। केसी गोयममववी ॥ तओकेसी वुवंतं तु । गोयमो इणमववी ॥७२॥व्याख्या-नोः इति का उक्ता? इति केशी गौतमं अब्रवीत्, ततः केशीमुनिंप्रति गौतमोऽब्रवीत्. ॥ मूलम् ॥-सरीरमाहुनावित्ति । जीवो वुच्चइ नाविओ ॥ संसारो अन्नवो वुत्तो । जं तरंति महेसिणो ॥ ७३ ॥ व्याख्या-हे केशीमुने! शरीरं नौवर्तते, जीवो नाविको नौखेटक उच्यते. संसारोऽर्णवः समुद्र उक्तः, यं संसारसमुद्रं महर्षयस्तरंति, एतावता महर्षयः खजीवं तपोऽनुष्टानक्रियावंतं नौवाहक नाविकं कृत्वा चतुर्गतिभ्रमणरूपेभवार्णवे स्वशरीरं धर्माधारकत्वेन नावं कृत्वा पारं प्राप्नुवंति, S-2551 P॥८५२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy