SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७३॥ ०००० 300000 www.kobatirth.org ॥ मूलम् ॥ - सुसाणे सुन्नगारे वा । रुक्खमूले व एगओ ॥ अकुक्कुओ निसीइज्जा । न य वित्ता|सए परं ॥ २० ॥ तत्थ से अत्थमाणस्स । उवसग्गाभिधारए ॥ संकाभीओ न गच्छिना । उडित्ता अन्नमासनं ॥ २१ ॥ व्याख्या – साधुरेकक एकाकी सन् श्मशानेऽथवा शून्यागारे शून्यगृहेऽथवा वृक्षमूले निषीदेदुपविशेत् परं तत्र कीदृशः सन् ? अकोकुच्यः, नास्ति कौकुच्यं यस्य सोऽकौकुच्यः, कोकुच्यं हि भंडविट्चेष्टोच्यते, तथा रहितः सम्यक् साधुमुद्रायुक्त इत्यर्थः पुनः साधुस्तत्र निषण्णः सन् परमन्यं जीवं न वित्रासयेत्, तत्रस्थं जीवं स्थानभ्रष्टं न कुर्यादित्यर्थः ॥ २० ॥ पुनस्तदेव दृढयति ' तत्थेति ' पुनस्तत्र श्मशानादावास्थीयमानस्य भिक्षोर्यदोपसर्गा भवेयुस्तदा तानुपसर्गान् साधुरभि - धारयेत्. किमेते उपसर्गा वराका मम करिष्यति ? स्वयमेवोपशाम्य यास्यतीति मतिः कर्तव्येत्यर्थः. परं शंकाभीतः सन् तत आसनादातापना स्थानादुत्थायान्यदासनं न गच्छेत्, आस्यते उपविश्यतेऽस्मि - न्नित्यासनं, आतापना स्थानमुच्यते ॥ २१ ॥ अत्र कुरुदत्तसाधुकथा - हस्तिनागपुरे इभ्यपुत्रः कुरुदत्तनामा प्रत्रजितो विहरन् क्रमात्साकेतपुरदूरप्रदेशे प्रतिमायां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10395 99098 सटीकं ॥७३॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy