SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८३० ॥ 4 बार www.kobatirth.org प्रतिपत्ति सेवां संप्रतिपद्यते सम्यक्करोतीत्यर्थः ॥ १६ ॥ ॥ मूलम् ॥ - पलालं फासूयं तत्थ । पंचमं कुसतणाणि य ॥ गोयमस्स निसिजाए । खिप्पं संपणामए ॥ १७ ॥ व्याख्या -तत्र तिंदुकोद्याने एव केशीकुमारश्रमणो गौतमस्य निषद्याये गौतमस्योपवेशनार्थ प्रासुकं निर्बीजं चतुर्विधं पलालं, पंचमानि कुशतृणानि चकारादन्यान्यपि साधुयोग्यानि तृणानि ' संपणामए ' समर्पयति. पंचमत्वं हि कुशतृणानां पलालभेदेन, चतुर्विधं पलालं यथा-तणपणगं पन्नत्तं । जिणेहिं कम्मट्ठगंठिमहणेहिं ॥ साली १ वीही २ कोदव ३ । रालंग ४ रन्ने तणा ५ पंच ॥ १ ॥ इति वचनात् चत्वारि पलालानि साधुप्रस्तरणयोग्यानि, पंचमं हि दर्भादि प्रासुकं तृणं वर्तते तत् केशीकुमारश्रमणेन गौतमस्य प्रस्तरणार्थं प्रदत्तमिति भावः ॥ १७ ॥ ॥ मूलम् ॥ – केसीकुमारसमणो । गोयमे य महाजसे ॥ उभओ निसन्ना सोहंति । चंदसूरसमप्पभा ॥ १८ ॥ व्याख्या - तदा केशीकुमार श्रमणश्च पुनर्गोतमो महायशाः, एतावुभौ तत्र तिंदुकाने निषण्णावुपविष्टौ शोभेते विराजेते. कथंभूतौ तौ ? चंद्रादित्यसमप्रभौ ॥ १८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ८३० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy