SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८१५ ॥ www.kobatirth.org दष्टः, तद्विषवेदनामनुभवन्नपि श्रावकत्वात् क्षमावान् मृत्वा समुत्पन्नः सहस्रारकल्पे देवः कुर्कुटसपोंsपि समये मृत्वा सप्तदशसागरोपमायुः पंचमनरकपृथिव्यां नारकः संजातः इतश्च स हस्तिदेवइच्युत इहैव जंबूद्वीपे पूर्वविदेहे कच्छविजये वैताढ्यपर्वते तिलकानगर्यां विद्युतिविद्याधरस्य भार्यायाः कनकतिलकायाः किरणवेगो नाम पुत्रो जातः स च तत्र क्रमागतराज्यमनुपालय सुगुरुसमीपे प्रब्रजितः, ए कत्वविहारी चारणश्रमणो जातः अन्यदाप्रकाशविहारेण स गतः पुष्करद्वीपे, तत्र कनकगिरिसन्निवेशे कायोत्सर्गेण स्थितः किंचित्तपः कर्तुमारब्धः इतश्च स कुर्कुटसर्पजीवो नरकादुधृत्य तस्यैव कनकगिरेः समीपे संजातो महोरगः, तेन स मुनिर्दृष्टो दष्टश्च विधिना कालं कृत्वा - ऽच्युतकल्पे जंबूद्रुमावर्त्तविमाने देवो जातः सोऽपि महोरगः क्रमेण कालं कृत्वा पुनरपि सप्तदशसागरोपमायुः पंचमपृथिवीनारको जातः किरणवेगदेवोऽपि ततश्च्युत्वेहैव जंबूद्वीपेऽपरविदेहे सुगंधविजये शुभंकरानगयां वज्रवीर्यराज्ञोऽक्षिमताया भार्याया वज्रनाभनामा पुलः समुत्पन्नः सोऽपि तत्र क्रमागतं राज्यमनुपालय दत्तचक्रायुधनामखपुत्रराज्यः क्षेमंकरजिनसमीपे प्रत्रजितः तत्र विधिना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1- 42% सटीकं ॥ ८१५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy