SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा ८०१॥ पारं कुरु ? लघु लघु इति संभ्रमे आदरे द्विर्वचनं. कीदृशीं राजीमतीं? लुप्तकेशां कृतलोचां, पुनः की सटीक | दृशीं? जितेन्द्रियां साध्वीमित्यर्थः ॥ ३१॥ ॥ मूलम् ।।-सा पवइया संती । पवावेसी तहिं बहुं ॥सयणं परियणं चेव । सीलवंता बहु-४ स्सुया ॥ ३२ ॥ व्याख्या-सा राजीमती प्रजिता सती गृहीतदीक्षा सती, तत्र द्वारिकायां बहन स्वज्ञातीन स्त्रीजनान्, च पुनः परिजनान दास्यादिस्त्रीजनान् प्रावाजयत् , स्वसार्थेऽपरानपि दारान् प्रवाजयामासेत्यर्थः कीदृशी सा? शीलवती, पुनः कीदृशी? बहुश्रुता प्रचुरकृतज्ञानाभ्यासा. ॥ ३२॥ ॥ मूलम् ॥-गिरिं रेवइयं जंती । वासेणुल्ला उ अंतरा ॥ वासंते अंधयारंमि। अंतो लयणस्स सा ठिया ॥ ३३ ॥ व्याख्या-सा राजीमत्येकदा स्वामिवंदनाथ रैवतकं गिरि गिरनारपर्वतं यांती लयनस्य गिरिगुहागृहस्यांतर्मध्ये स्थिता. क्व सति ? वर्षति मेघंधकारे सति, मेघांधकारेण दृक्| प्रचारे निरुद्धे सति. कीदृशी सा? अंतरा अर्धमार्गे वासेणेति वर्षाभिरुल्लागर्दी क्लिन्नसर्वचीवरा.॥३३॥ | dileo१॥ ॥ मूलम् ॥-चीवराणि विसारंती। जहाजाइत्ति पासिया ॥ रहनेमी भग्गचित्तो । पच्छा 4-CL4-A53453 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy