SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक COM ॥७९३१ 4-k - भविस्सई ॥ १९ ॥ व्याख्या-तदा नेमिकुमारः किं चिंतयतीत्याह-यदि मम विवाहादिकारणेनैते सुबहवः प्रचुरा जीवा हनिष्यंते मारयिष्यंते, तदैतद्धिंसाख्यं कर्म परलोके परभवे निःश्रेयसं कल्याणकारि न भविष्यति परलोकभीरुत्वस्यात्यंतमभ्यस्ततयैवमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानत्वाच्च कुत एवंविधा चिंतेत भावः ॥ १९ ॥ ॥ मूलम् ।।-सो कुंडलाण जुअलं । सुत्तगं च महाजसो ॥ आभरणाणि य सवाणि । सारहिस्स पणाभए ॥ २० ॥ व्याख्या-स नेमिकुमारो महायशाः, नेमिनाथस्याभिप्रायात् सर्वेषु जीवेषु बंधनेभ्यो मुक्तेषु सत्सु सर्वाण्याभरणानि सारथये प्रणामयति ददाति. कानि तान्याभरणानि? कुंडलानां युगलं, पुनः सूत्रकं कटीदवरकं, चकारादाभरणशब्देन हारादोनि सर्वांगोपांगभूषणानि सारथेर्ददौ. ॥ २०॥ ॥ मूलम् ॥-मणपरिणामे य कए । देवा य जहोइयं समोइन्ना ॥ सबढीए सपरिसा। नि&| खमणं तस्स काउं जे ॥ २१ व्याख्या-तस्मिन्नेमिकुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रति-टू 2-1 HORECAROOPERCO50 RLOCIET--50 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy