SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७९१ ॥ 691-9 www.kobatirth.org यामणिप्पभा ॥ ७ ॥ व्याख्या - अथानंतरं सा वरराजकन्या राजीमती कीदृशी वर्तते ? तद्वर्णनमाह - राजसु वरो राजवरः, षोडशसहस्रमुकुटबद्धभृपेषु श्रेष्ट उग्रसेनो राजा, तस्य कन्या पुत्री राजवरकन्या सा कीदृशी ? सुशीला शोभनाचारा, पुनः कीदृशी ? चारुप्रेक्षणी, चारु प्रेक्षणमवलोकनं यस्याः सा चारुप्रेक्षणी सुंदरावलोकना, सुंदरनयना वा पुनः कीदृशी ? सर्वलक्षणसंपन्ना, चतुःषष्टिकामिनीकलाकोविदा. पुनः कीदृशी ? विद्युत्सौदामिनीप्रभा, विशेषेण द्योतते इति विद्युत्, सा चासो सौदामिनी च विद्युत्सौदामिनी, तद्वत्प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा, स्फुरद्विद्युत्कांतिः ॥ ७ ॥ ॥ मूलम् ॥ - अहाह जणओ तीसे । वासुदेवं महद्वियं ॥ इहागच्छउ कुमारो । जा से कन्नं दलामहं ॥ ८ ॥ व्याख्या - अथ कृष्णेन नेमिकुमारार्थं कन्याया याचनानंतरं तस्या राजीमत्या जनको महर्द्धिकं वासुदेवं कृष्णमाह, हे वासुदेव ! कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा sar कारणेन ' से ' इति तस्मै अरिष्टनेमिकुमाराय तां राजीमतीं कन्यामहं ददामि . आसन्नक्रोष्टुकिनैमित्तिकादिष्टे लग्ने विवाहविधिनोपढौकयामि ॥ ८ ॥ For Private And Personal Use Only , Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७९१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy