________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥७८४॥
CA-MOFACAA%540
ततोऽस्मदुपरोधेन तस्याः पाणिग्रहणं कुरु ? ततः पश्चात्प्रव्रज्यां गृह्णीयाः? भणितं च भगवता मातमनःसंतापं मा कुर्याः, सर्वभावानामनित्यत्वं भावय? विषयाणां विपाकदारुणत्वमतृप्तिजनकत्वं चा| स्ति. यौवनधनादीनां चंचलत्वं, संध्योसमयाभ्रतुल्यतां च विलासानामवेहि ? अकांडप्रहारत्वं मृत्योः जन्मजरामरणरोगादिप्रचुरत्वं च संसारस्यालोचय? ततोमातामनुजानीहि भवप्रदीपनान्निर्गच्छंतं.
अत्रांतरे दशारचक्रेण नेमिर्भणितः, कुमार! संप्रति त्वया परित्यक्तस्य यादवलोकस्य न कश्चित् त्राणमिति, ततः कंचित्कालं प्रत्यक्षस्व ? तदुपरोधशीलया वाण्या भगवता संवत्सरमेकं यावत् स्थितिरंगीकृता, दत्तं च तस्मिन्नेव सांवत्सरिकं दानं. प्रतिपूर्णे च संवत्सरे मातृपित्रादीनामापृच्छ्य श्रावणशुद्धषष्ट्यां स देवमनुष्यपर्षदापरिवृतो नगर्या निर्गत्य गतः सहस्राम्रवनोद्याने, त्रीणि वर्षशतानि गृहस्थावासे स्थित्वा षष्टभक्तेन पुरुषसहस्रेण समं तत्र निष्क्रांतस्तपःसंयमरतो विहरति. इतश्च भगवतो भ्राता रथनेमिः प्रीतिपर एकांते राजीमतोमेवमाह. सुभ्र! मा कुरु विषादं? सौभाग्यनिधि कः को | न प्रार्थयति? भगवान् पुनर्नेमिनाथो वीतरागत्वान्न करोति विषयानुबंध, ततःप्रतिपद्यख मां? सर्व
ANSACTS
॥७८४॥
For Private And Personal Use Only