SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७५४ ॥ बाल SPI www.kobatirth.org ॥ मूलम् ॥ एमेवहा छंदकुसीलरूवे । मग्गं विराहित्तु जिणुत्तमाणं ॥ कुररी इवाभोगरसाणुगिद्धा । निरसोया परियावमेइ ॥ ५० ॥ व्याख्या - एवमेवामुना प्रकारेण महात्रतविराधनादिप्रकारेणैव यथाछंदः कुशीलरूपः स्वकीयरुचिरचिताचारः कुत्सितशीलस्वभावः साधुर्जिनोत्तमानां तीर्थंकराणां मार्ग विराध्य परितापं पश्चात्तापमेति, क इव प्राप्नोति ? भोगरसानुगृद्धा कुररीव पक्षिणीव, भोगानां जिह्वास्वाददायकानां मांसानां रसेऽनुगृद्धा लोलुपा भोगरसानुगृद्धा. पुनः कीदृशी कुररी ? निरसोया, निरर्थकः शोको यस्याः सा निरर्थकशोका. यथा हि मांसरसगृद्धा पक्षिणी अन्येभ्यो महाबलेभ्यः पक्षिभ्यो विपत्तिं प्राप्य शोचते, तद्विपत्तेः प्रतीकारमनवलोकयंती पश्चात्तापं प्राप्नोति तथा संयमविराधको विषयाभिलाषद्रियसुखार्थी साधुलोंकद्वयानथं प्राप्नोति ततोऽस्य स्वपरित्राणासमर्थत्वेना. नाथत्वमिति भावः ॥ ५० ॥ अथ यत्कृत्यं तदाह ॥ मूलम् ॥ सुच्चाण मेहावि सुभासियं इमं । अणुसासणं नाणगुणोववेयं ॥ मग्गं कुसीलाण जहाय सवं । महानियंठाण वए पहेणं ॥ ५१ ॥ व्याख्या - हे मेधाविन्! हे पंडित ! हे राजन् ! इदं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ७५४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy