SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७४९ ॥ 6% ल www.kobatirth.org. भवति, बहुमूल्यो न भवति वैडूर्यमणिवत् प्रकाशो यस्य स वैडूर्यमणिप्रकाशः, वैडूर्यमणिहग्तेजाः. महत्वर्घा यस्य स महर्घः, महर्घ एव महार्घकः, न महार्घकोऽमहार्घकोऽबहुमूल्य इत्यर्थः यथा मणिज्ञेषु | वैडूर्यमणिर्वहुमौल्यः स्यात्तथा काचमणिर्वहुमौल्यो न स्यात् एवं धर्महीनो मुनिः साधुगुणज्ञेषु यथा | सद्धर्माचारयुक्तः साधुवंदनीयः स्यात्, तथा स मुंडरुचिवंदनीयो न स्यादिति भावः ॥ ४२ ॥ ॥ मूलम् ॥-कुसीललिंगं इह धारयित्ता । इसिज्झयं जीविय बृहइत्ता | असंजए संजय लप्प| माणे । विणिघायमागच्छइ से चिरंपि ॥ ४३ ॥ व्याख्या से इति स साध्वाचाररहित इह संसारे चिरं चिरकालं यावद्विनिघातमागच्छति पीडां प्राप्नोति किं कृत्वा ? कुशीललिंगं पार्श्वस्थादीनां चिह्नं धारयित्वा पुनर्जीविकायै आजीविकार्थं ऋषिध्वजं रजोहरणमुखपोतिकादिकं वृंहयित्वा वृद्धिं प्रापयित्वा, विषेशेण निघातं विनिघातं विविधपीडां स किं कुर्वाणः ? असंयतः सन्नहं संयत इति लालप्यमानः, असाधुरपि साधुरहमिति ब्रुवाणः ॥ ४३ ॥ ॥ मूलम् ॥ विसं तु पीयं जह कालकूटं । हणाइ सत्थं जह कुग्गहीयं ॥ एमेव धम्मो वि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७४९ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy