SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥७४४॥ CR- MASSAGE ॥ मूलम् ।।-सई च जइ मुचिज्जा । वेयणा विउलाउ मे ॥ खतो दंतो निरारंभो। पवइओ|| सटोक अणगारियं ॥ ३२॥ व्याख्या-अहं किमवादिषं तदाह-यदि सकृदप्येकवारमप्यहं वेदनाया विमुच्ये, तदाहं क्षांतो भूत्वा, पुनदाँतो जितेंद्रियो भूत्वा निरारंभः सन्ननगारत्वं साधुत्वं प्रव्रजामि दीक्षां गृह्णामीति भावः. कथंभूताया वेदनायाः? विपुलाया विस्तीर्णायाः ॥ ३२ ॥ ॥मूलम् ॥-एवं चिंतइत्ताणं । पसुत्तोमि नराहिवा ॥ परिवत्तंति राईए । वेयणा मे खयं गया ॥ ३३ ॥ व्याख्या एवं पूर्वोक्तं चिंतितं चिंतयित्वा हे नराधिप! यावदहं सुप्तोऽस्मि, तावत्तस्यामेव रात्रौ प्रवर्तमानायामतिक्रामत्यां मे मम वेदनाः क्षयं गताः,वेदना उपशांता इत्यर्थः. ३३ ॥ मूलम् ॥ तओ कल्ले पभायंमि । आपुच्छित्ताण बंधवे ॥ खंतो दंतो निरारंभो । पवईओ अणगारियं ॥ ३४ ॥ व्याख्या-ततो वेदनोपशांतेरनंतरं कल्ये इति नीरोगे जाते सति प्रभातसमये बांधवान् वज्ञातीनापृच्छयाहमनगारत्वं साधुत्वं प्रबजितः, साधुधर्ममंगीकृतवान्. कीदृशोऽहं? क्षांतः, P७४४॥ पुनातः, पुनरहं निरारंभः ॥ ३४ ॥ -NCREASE For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy