SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोक ॥७४१॥ Arram-re पर्यागतं चक्ररिति स्थाने प्राकृतत्वात्कुर्वतीत्युक्तं.ते वैद्या मां दुःखान्न विमोचयंतिस्म. प्राकृतत्वाद् भूतार्थे वर्तमानार्थप्रत्ययः. एषा ममानाथता वर्तते. ॥ २३ ॥ ॥मूलम् ॥-पिया मे सबसारंपि । दिजाहि मम कारणा ॥न य दुक्खा विमोयंति । एसा मज्झ अणाहया ॥ २४ ॥ व्याख्या-हे राजन! मम पिता मम कारणेन सर्वमपि सारं, गृहे यत्सारं सारं वस्तु, तत्सर्वमपि वैद्येभ्योऽदात्. तथापि वैद्या मां दुःखात्कष्टान्न विमोचयंतिस्म. एषा ममाऽना| थता ज्ञेयेति शेषः ॥ २४॥ ॥मूलम् ॥-मायावि मे महाराय । पुत्तसोय दुहट्ठिया ॥ न य दुक्खा विमोयंति। एसा मज्झ अणाया ॥ २५॥ व्याख्या-हे महाराज! मे मम मातापि दुःखान्मां न विमोचयतिस्म. कथंभूता माता ? पुत्रशोकदुःखस्थिता, पुत्रस्य यः शोकः पीडाप्रादुर्भावः साताऽभावः, स एव दुःखं, तत्र स्थिता पुत्रशोकदुःखस्थिता, एषा ममाऽनाथता ज्ञेया. ॥२५॥ ॥ मूलम् ॥-भायरा मे महाराय । सगा मिठकणिष्ठमा ॥ म य दुक्खा विमोयंति । एसा OCTOHARASHT-CHAC ७४१॥ %9 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy