SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६४५ ॥ www.kobatirth.org भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि | पालितनिष्कलंकश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्नकेवलज्ञानः संप्राप्तः सिद्धिमिति. विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवैक्रियलब्धय उत्पन्नाः स कदाचिन्मेरुवत्तुंगदेहो गगने व्रजति, कदाचिन्मदन वढूपवान् भवति एवं नानाविधलब्धिपात्रः स संजातः इतश्च ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारास्थित्यर्थं हस्तिनागपुरोधाने समायाताः, ज्ञाताश्च तेन विरुद्वेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञसं, यथा पूर्वप्रतिपन्नं मम वरं देहि ? चक्रिणोक्तं यथेष्टं मार्गय ? नमुचिना भणितं राजन्नहं वेदमणितेन विधिना यज्ञं कर्तुमिच्छामि, अतो राज्यं मे देहि ? चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं वांतःपुरे प्रविश्य स्थितः नमुचिर्यज्ञपाटकमागम्य यागनिमित्तं दीक्षितो बभूव राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन वर्जयित्वा सर्वेऽपि लिंगिनो लोकाश्च समायाताः नमुचिना सर्वलोकसमक्षमुक्तं, सर्वेऽपि लोका मम वर्धापनार्थं समायाताः, जैनयतयः केऽपि नयाताः एवं छलं प्रकाश्य सुव्रता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६४५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy