SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटीकं उत्तरा ॥६ ॥ 000000000000000000000 स्मरणं प्राप्तवान्, सर्व स्वसुतादिकुटुंबं प्रत्यभिजानाति, परं वक्तुं न किंचिच्छक्कोति. अन्यदा सुतै| रेष शूकरो मारितः स्वगृहे एव सों जातः, तत्रापि जातिस्मरणवांस्तैरेव मारितः, पुत्रपुत्रो जातः, तत्रापि जातिस्मरणमाप, स एवं चिंतयति कथमेतां पूर्वभववधूं मातरमहमुल्लपामि? कथं चेमा पूर्वभवपुत्रं पितरमहमुल्लपामोति विचार्य मौनमाश्रितः, मूकवतभाग्जातः. अन्यदा केनचिच्चतु निना तद्दोधं ज्ञात्वा स्वशिष्ययोर्मुखे गाथा प्रेषिता, यथा-तावस किमिणा मूअ-वएण पडिवज जाणिअं धम्मं ॥मरिउण सूअरोरग। जाओ पुत्तस्स पुत्तत्ति॥१॥ एतां गाथां श्रुत्वा प्रतिबुद्धो गुरूणांसुश्रावको ऽभूत्. एतस्मिन्नवसरे सोऽमात्यपुत्रजीवदेवो महाविदेहे तीर्थंकरसमीपे पृच्छति किमहं सुलभबोधिRI दुर्लभबोधिर्वा ? इति प्रश्ने प्रोक्तं तीर्थकरेण त्वं दुर्लभबोधिः कौशांब्यां मूकभ्राता भावीति लब्धोत्तरः स सुरो गतो मूकपाश्वे, तस्य बहु द्रव्यं दत्वा प्रोक्तवान् यदाहं त्वन्मातुरुदरे उत्पत्स्ये तदा तस्या आम्रदोहदो भविष्यति, स दोहदः सांप्रतं मदार्शतसदाफलाम्रफलैस्त्वया तदानीं तस्याः पूर्णीकार्यः, पुनस्त्वया तथा विधेयं यथा तदानीं मम धर्मप्राप्तिः स्यात्. एवमुक्त्वा गतो देवः, अन्यदा देवलो 00000000000003933 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy