SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोकं ॥६३२॥ HEA4% तयोर्ग) जातौ वज्रायुधो मेघरथः, सहस्रायुधो दृढरथश्चेति वृद्धिं गतो. ततः कृतं ताभ्यां कलायहणं, तो द्वौ राज्ये स्थापयित्वा घनरथः स्वयं दीक्षां गृहीत्वा केवलज्ञानमुत्पाद्य तीर्थंकरो जातः. तयोमेंहण, घरथदृढरथयोः पूर्वभवाभ्यासतो जिनधर्मदक्षताभूत. अधिगतजीवाजीवादिभावो तो सुश्रावको जातो. अन्यदा पितुस्तीर्थंकरस्य समीपे द्वावपि जनौ निजपुत्रं राज्येऽभिषिच्य प्रवजितो. तत्राधीतसू|सार्थेन मेघरथेन विंशतिस्थानकैः समार्जितं तीर्थंकरनामगोत्रं. दृढरथेन शुद्धं चारित्रमाराधितं. द्वावपि संलेखनाविधिना कालं कृत्वाऽनुत्तरोपपातिकेषु देवेषूत्पन्नौ. तत्र सर्वार्थसिद्धविमानेऽनर्गलं सुखमनु| भूय मेघरथकुमारस्ततश्च्युत्वेहैव जंबूद्वीपे भारते क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः कुक्षौ भाद्रपदकृष्णसप्तम्यां चतुर्दशस्वप्नसूचितः पुत्रत्वेनोत्पन्नः. साधिकनवमासानुदरे धृत्वा तमचिरादेवी ज्येष्टकृष्णत्रयोदश्यां प्रसूतवती. षट्पंचाशदिक्कुमारीमहोत्सवो जातः. चतुःषष्टिसुरेंद्ररेपि जन्माभिषेकः कृत उचितसमये. गर्भस्थे चास्मिन् भगवति सर्वदेशेषु शांतिर्जातेति शांतिरिति नाम कृतं मातृपितृभ्यां, क्रमेणासौ सर्वकलाकुशलो जातः. यौवनं प्राप्तौ विवाहितः प्रवरराजकन्याः, क्र न-51531ॐॐॐ ॥ ६३२ ॥ +S For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy