SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६१० ॥ www.kobatirth.org जकुमारचित्रपटरूपाणि दूतैरानीय दर्शितानि एकमपि चित्रपटरूपं मम न रोचते. एकदा सनत्कुमारचक्रिपटरूपं दूतैरानीय मे दर्शितं, तदत्यंतं मे रुरुचे. मोहिता चाहं तद्रूपमेव ध्यायंती स्वगृहे तिष्ठामि तावदहमेकेन विद्याधरकुमारेण कुट्टिमतलादिहानीता. स विद्याविकुर्वितेऽस्मिन् धवलगृहे मां मुक्त्वा कापि गतश्च सा कन्या यावदेवं जल्पति, तावत्तेनाशनिवेगसुतेन वज्रवेगेन विद्याधरेण तत्रागत्य सनत्कुमार उत्क्षिप्तो गगनमंडले. सा च कन्या हाहारवं कुर्वाणा मूर्छापराधीना निपतिता पृथिवीपीठे. तावदाकाशमार्गादागत्य सनत्कुमारेण स विद्याधरो मुष्टिप्रहारेण व्यापादितः, सनत्कुमारेण तस्यै स्ववृत्तांतः कथितः, परिणीता च सा सुनंदाभिधाना कन्या, सास्य स्त्रीरत्नं भविष्यति. स्तोकवेलायां तत्र वज्रवेगविद्याधर भगिनी संध्यावली समागता. भ्रातरं व्यापादितं दृष्ट्वा कोपमुपागता. पुनरपीदं नैमित्तिकं वचः स्मृतिपथमागतं, यथा तव भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्तिं चकार. अहमिह त्वां विवाहार्थमायातास्मीति सनत्कुमारेण सा तत्रैव परिणीता. अत्रांतरे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६१० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy