SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥५७०॥ षमिव त्याज्य इत्यर्थः ॥ २०॥ ॥ मूलम् ॥-जे वजए एए सया उ दोसे । से सुवए होइ मुणीण मज्झे ॥ एयंसि लोए अमियंव पूइए । आराहए लोगमिणं तहा परित्तिबेमि ॥ २१ ॥ व्याख्या–य एए इत्येतान् दोषान् सर्वदा वर्जयेत्, स सुव्रतः, सुष्टु ब्रतानि यस्य स सुव्रतो महोज्ज्वलव्रतधारी, सर्वमुनीनां मध्ये एतस्मिन् लोकेऽमृतमिव पूजितो भवेत्, सर्वमुनीनामादरणीयः स्यात्, पुनः सुव्रतः साधुरस्मिन् लोके, तथा परत्र परभवेऽप्याराधकः स्यादित्यहं ब्रवीमि. ॥ २१ ॥ इति पापश्रमणीयमध्ययनं सप्तदशं ॥ १७॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्ल| भगणिविरचितायां पापश्रमणीयाख्यं सप्तदशमध्ययनं संपूर्ण ॥ श्रीरस्तु ॥ -CRACANCH+- +CCA' ५७०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy