SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥ ७ ॥ उत्तरा सम्यक् प्रतिलेखयति, न प्रमार्जयति. पुनर्यः संस्तारकेऽनायुक्तः, यदा संस्तारके शेते तदा पौरुषीमभणित्वाऽविधिनाऽसावधानत्वेन शेते, स पापश्रमण उच्यते.॥ १४ ॥ ॥५६७॥ ॥ मूलम् ॥-दुद्धदहीविगईओ। आहारेई अभिक्खणं ॥ अरए अ तवोकम्मे । पावसमणित्ति वुच्चई ॥ १५॥ व्याख्या-यो दुग्धदधिनी विकृती अभीक्ष्णं वारंवारमाहारयति, पुनर्यस्तपःकर्मण्यरतस्तपःकर्मण्यरतिं धत्ते, स पापश्रमण इत्युच्यते. ॥१५॥ ॥ मूलम् ॥-अत्यंतंमि य सूरंमि । आहारेय अभिक्खणं ॥ चोईओ पडिचोएई। पावसमट्राणित्ति वुच्चइ ॥ १६ ॥ व्याख्या-पुनर्यः सूर्येऽस्तमिते सति अभीक्ष्णं प्रतिदिनमाहारयति, आहारं करोति, पुनर्यश्चोदितःप्रेरितः सन् प्रतिचोदयति, केनचिद्गीतार्थेन शिक्षितः सन् तं पुनः प्रतिशिक्षयति स पापश्रमण उच्यते. ॥ १६ ॥ ॥मूलम्।।-आयरियपरिच्चाई। परपासंडसेवई।गाणंगणिय दुप्भूए।पावसमणित्ति वुचई॥१७॥व्याख्या-पुनर्य आचार्यपरित्यागी, आचार्यान् परित्यजतीत्याचार्यपरित्यागी. आचार्या हि सरसाहारमपरे tortor-EAD+5154545 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy