SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५४९॥ | वा० तम्हा खल्लु नो निग्गंथे अइमायाए पाणभोयणे अॅजिजा. ॥ ८॥ व्याख्या–स निग्रंथो भवेत्, योऽतिमात्राया द्वात्रिंशत्कवलाः पुरुषाणामाहारस्य मात्रा, ततोऽधिकाहारं, पानकं द्राक्षाशर्करादेर्जलमाहर्ता न भवेत्. यतो ह्यागमे पुरुषस्य द्वात्रिंशत्कवलैराहारमात्रा, स्त्रियस्त्वष्टाविंशतिकवलैराहारमात्रा, नपुंसकस्य चतुर्विंशतिकवलैराहारमात्रोक्तास्ति. ब्रह्मचारिणो ह्यधिकाहारपानीयं न करणीयमिति श्रुत्वा शिष्यः पृच्छति. तत्कथमिति चेत्तदाचार्यः प्राह-निग्रंथस्य खल्वतिमात्रमाहारपानी| यमाहर्तुर्मात्राधिकमाहारकर्तुर्ब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यंते. तस्माच्छंकादिदोषाणां प्रादुर्भावात् खलु निश्चयेन निग्रंथोऽतिमात्रया पानीयं भोजनं वा न भुओत्. ॥ ८॥ इत्यष्टमं ब्रह्मचर्यसमाधिस्थानं. इत्यष्टमी वाटिका. ॥ ८॥ अथ नवम्युच्यते ॥ मूलम् ॥-नो निग्गंथे विभूसाणुवाई हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथे खल्लु विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स अहिलासणिजे हवइ, तओ णं तस्स इत्थीजणेणं अहिलसिजमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे विभूसियवत्तिए -COLOR-CHAG-NCC -C- K A ॥५४९॥ -OC For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy