SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५०७॥ कामगुणान् प्रकामं यथेच्छं भुंजीवहि, पश्चाद् भुक्तभोगसुखौ भृत्वा वृद्धत्वे प्रधानमार्ग प्रव्रज्यारूपं मोक्षमार्ग गमिष्यावः. ॥३०॥ ॥मूलम् ॥-भुत्ता रसा भोई जहाति णे वओ। न जीवियहा पजहामि भोए ॥ लाभं अलाभं च सुहंच दुक्खं। संविक्खमाणो चरिस्सामि मोणं ॥३१॥ व्याख्या-अथ भृगुर्ब्राह्मणांप्रत्याह-भोई इति हे भगवति !ब्राह्मणि! रसाःश्रृंगारादयोभोगाश्च भुक्ताः संतो न इति नोऽस्मान् जहति त्यति, वयो | यौवनमपि त्यजति. हे ब्राह्मणि! भोगान् जीवितव्याथं न प्रजहामि, किंतु लाभ, च पुनरलाभं, च पुनः सुखं, च पुनर्दुःखं संविक्खमाणः समतयेक्षमाणः समभावेन पश्यन्नहं मौनं चरिष्यामि, मुनेः | कर्म मौनं, मुनयो हि-लाभालाभे सुखे दुःखे । जीविते मरणे तथा ॥ शत्रौ मित्रे तृणे स्त्रैणे । साधवः समचेतसः ॥१॥ अस्मिन् साधुधमें रसेषु भोगेषु जोवितव्येषु निःस्पृहत्वं तन्मुनित्वमंगीकरिष्यामि. ॥ ३१॥ ॥ मूलम् ॥-मा हु तुमं सोयरियाण संभरे । जुन्नोव हंसो पडिसुत्तगामी ॥ भुंजाहि भोगाई ACCHARACOCONCAVacaCTOCA. ॥५०७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy