SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥४९॥ ष्यति ॥२॥ तदा भो तात ! तव तद्वचनं को नाम पुरुषोऽनुमन्येत ? सविवेकः पुमान् कः सम्यक कृत्वा जानीते इत्यर्थः. इत्यनेन वेदाध्ययनं, ब्राह्मणानां भोजनं, पुत्राणां गृहे स्थापनमेतत्त्रयस्योत्तरं दत्वा भोगान् भुक्त्वा इत्यस्योत्तरं ददतः ॥ १२ ॥ ॥ मूलम् ॥-खणमत्तसुक्खा बहुकालदुक्खा।पगामदुक्खा अनिकामसुक्खा ॥ संसारमुख्खस्स विपक्वभूया । खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ व्याख्या-हे तात! कामभोगा अनर्थानां | खानिसदृशा वर्तते, अनर्थानामैहिकपारलौकिकदुःखानामुत्पत्तिस्थानसदृशा भवंतीत्यर्थः. तदेवाहकोशाः कामभोगाः? क्षणमात्रसुखाः क्षणमात्रं सेवनकाले एव सुखयंतीति क्षणमात्रसुखाः पुनः कीदृशाः? बहुकालदुःखाः, वहुकालं नरकादिषु दुःखं येभ्यस्ते बहुकालदुःखाः. पुनः कीदृशाः ? प्रकामदुःखाः, प्रकाममत्यंतं दुःखं येभ्यस्ते प्रकामदुःखाः. पुनः कीदृशाः? अनिकामसुखाः, अप्रकृष्टसुखास्तुच्छसुखा इत्यर्थः. पुनः कीदृशाः? संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभूताः शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थः ॥ १३ ॥ 4%AE%E4wOEX a- .-- ॥४९॥ -.C For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy