SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 'उत्तरा ॥ ४८९ ॥ www.kobatirth.org शीलमाचारो यस्य स स्वकर्मशीलस्तस्य, राज्ञः शांतिपुष्ट्यादिकारस्य ॥ ५ ॥ ॥ मूलम् ॥ - ते कामभोगेसु असज्जमाणा । माणुस्सएस जे आवि दिवा ॥ मुक्खाभिकखी अभिजायसढा । तातं उवागम्म इमं उदाहु ॥ ६ ॥ व्याख्या - तो द्वौ पुरोहितकुमारौ तातं स्वजनक|मुपागम्य तातसमीपे आगत्य इदमग्रे वक्ष्यमाणं वचनमुदाजहृतुः, वाक्यमूचतुरित्यर्थः कीदृशौ तौ कुमारी? मानुष्यकेषु कामभोगेषु असज्जमाणा इति असज्जौ अनादरौ अपि तु पुनर्ये दिव्याः कामभोगास्तेष्वप्यसौ. एतावता मनुष्यदेव संबंधिकामसुखेषु त्यक्तोद्यमी. पुनः कीदृशौ तौ ? मोक्षाभिकां|क्षिणौ सकलकर्मक्षयाभिलाषिणौ इत्यर्थः पुनः कीदृशौ तौ ? अभिजातश्रद्धौ उत्पन्नतत्वरुची इत्यर्थः. ॥ ६ ॥ किं ऊचतुरित्याह Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सटीक ॥ मूलम् ॥ - असासयं दठु इमं विहारं । बहु अंतरायं न य दोहआउं ॥ तम्हा गिहिंसिं न रहूं लभामो । आमंतयामो चरिस्सामु मोणं ॥ ७ ॥ व्याख्या - भो तात ! आवां गृहे रतिं सुखं न ॥ ४८९ ॥ लभावहे. तस्मात्कारणात् आवां भवंतमामंत्रयावहे, त्वां पृच्छावहे, आवां द्वापि मौनं चरिष्यावः,
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy