________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटोकं
उत्तरा
विरक्तताकरणार्थमेवं शिक्षितो, य एते मुंडितशिरस्काः साधवो दृश्यन्ते, ते वालकान्मारयित्वा त॥४८५५
न्मांसं खादंति, तत एतेषां समीपे श्रीमद्भिर्न कदापि स्थेयं. अन्यदा तस्माद ग्रामादेतो क्रीडंतौ बहिर्निर्गतौ, तत्र पथश्रांतान् साधूनागच्छतः पश्यतः, ततो भयभ्रांतो तो दारकावेकस्मिन् वटपादपे आरुढो. साधवस्तु तस्यैव वटपादपस्याधः पूर्वगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः. वटारूढौ तौ कुमारौ स्वाभाविकमन्नपानं पश्यतः. ततश्चिंतितुं प्रवृत्ती, नैते बालमांसाशिनः, किंतु स्वाभाविकाहारकारिणः, क्वचिदेतादृशाः साधवोऽस्माभिर्दृष्टा इति चिंतयतोस्तयोर्जातिस्मरणमुत्पन्नं. ततः प्रतिबुद्धौ साधून वंदित्वा गतौ मातृपितृसमीपं. अध्ययनोक्तवाक्यैस्ताभ्यां मातापितरौ प्रतिबोधितो. तद्धनलिप्सुं राजानं च राज्ञी प्रतिबोधितवती. एवं षडपि जीवा गृहीतप्रव्रज्याः केवलज्ञानमासाद्य मोक्षं गताः. अथ सूत्रं व्याख्यायते
मूलम् ॥ देवा भवित्ताण पुरे भवंमि । केई चुआ एगविमाणवासी ॥ पुरे पुराणे ऊसुयारनामे । खाए समिद्धे सुरलोअरम्मे ॥१॥ सकम्मसेसेण पुरा कयाणं । कुलेसुदग्गेसु य ते पसूया
ESHWAR
॥४८५॥
For Private And Personal Use Only