SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४३३ ॥ www.kobatirth.org स्वरूपं कथयित्वा निर्गतो. गच्छंतौ तावेकदा कस्मिंश्चिदूरग्रामे गतौ, तृषाक्रांतं कुमारं बहिरुपवेश्य वरधनुः सलिलमानेतुं ग्राममध्ये प्रविष्टः त्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान्. अत्र ईदृशो जनापवादो मया श्रुतः, यदीर्घनृपेण ब्रह्मदत्तमार्गः सर्वत्र सैन्यैर्बद्धोऽस्ति ततः कुमार! आवामितो नश्यावः नष्टौ ततो द्वावापे उन्मार्गेण व्रजंतौ महाटवीं प्राप्तौ तत्र कुमारं वटाध उपवेश्य वरधनुर्जलमानेतुमितस्ततो बभ्राम दिनावसाने वरधनुर्दीर्घनृपभटैर्दृष्टः, प्रकामं यष्टिमुष्ट्यादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्नप्रदेशे प्रापितः तावता वरधनुना कुमारस्य केनाप्यलक्षिता संज्ञा कृता, भटैरदृष्ट एव ब्रह्मदत्तो नष्टः पतितश्चैकां दुर्गा महाटवीं, क्षुधातृषाभ्यामार्त्तः कुमारस्तृतीये दिने तामटवीमतिक्रांतस्तापसमेकं ददर्श दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता. कुमारेण स तापसः पृष्टः, भगवन् ! क्व भवदाश्रमः ? तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः, कुलपतिना भणितं, वत्स! कुत इह भवदागमनं ? कुमारेण सकलोऽपि स्ववृत्तांतः कथितः कुलपतिनोक्तं अहं भवज्जनकस्य शुभ्राता, ततस्त्वं निजं चैवावासं प्राप्तोऽसि, सु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir २०७ सटीक ॥ ४३३
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy