SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४२१॥ 2000995099600000000001 स्नानं, तस्योत्तरमाह-भो ब्राह्मणाः कुशलैस्तत्वज्ञैः केवलिभिरेतत् स्नानं दृष्टं, परेभ्यश्च प्रोक्तं, कथंभूतमेतत्स्नानं? महास्नानं सर्वेषु स्नानेषूत्तमं, पुनः कीदृशं तत्स्नानं? ऋषीणां प्रशस्तं, मुनोनां योग्यं, येन स्नानेन स्नाताः कृतशोचा विमलाः कर्ममलरहिताः, अत एत विशुद्धा निष्कलंका महर्षयो मुनीश्वरा उत्तम प्रधानं स्थानमर्थान्मोक्षस्थान प्राप्ता इति अहं ब्रवीमि, जंबूस्वामिनंप्रति श्री. सुधर्मास्वामी प्राह. ॥ ४७ ॥ इति हरिकेशीयमध्ययनं द्वादशं संपूर्ण. ॥ १२ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां हरिकेशीयाध्ययनस्यार्थः संपूर्णः ॥ १२॥ E000000000000RRENCECE00500056-80000000000000 ॥ अथ त्रयोदशमध्ययनं प्रारभ्यते ॥ Napanaanaaaaaaaaaaa920299aasia99830000000000000000 तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह, इति द्वादशत्रयोदशयोः संबंधः, चित्रसंभूतसाध्वोः संबंधमाह-साकेतमगरे चंद्रावतंसकस्य राज्ञः पुत्रो मुनिचंद्रनामा.बभूव, स च निवृत्तकामभोग 00000000000000 ॥१२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy