SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा૫ ૪૦૮ 900990 www.kobatirth.org नंतरं स ब्राह्मण ऋषिं प्रसादयति, कोदृशः स ब्राह्मणः ? सभार्यः पत्नीसहितः सह भार्यया भद्रया वर्तत इति सभार्यः कथं प्रसादयति ? तदाह - हे भदंत पूज्य ! हीलामस्मत्कृतमपमानं, च पुननिंदां, अस्माभिर्भवतां निंदा कृता, तां निंदां यूयं क्षमध्वं ? कीदृशो ब्राह्मणः ? विमना विदूनमनाः, पुनः कीदृश: ? विखिन्नो विशेषेण दोनः किं कृत्वा ? तान् खंडिकान् छात्रान् काष्टभृतान् काष्ट सहशान्निचेष्टितान् दृष्ट्वा, पूनः कीदृशान् तान् ? अवहेठितपृष्टसदुत्तमांगान्, अवहेठितानि पृष्टंयावत् नामितानि पृष्टिं गत्वा लग्नानि संति शोभनान्युत्तमांगानि मस्तकानि येषां ते अवहेठितष्टष्टसदुत्त मांगास्तान् पश्चाद्धमपृष्टदेशसंलग्नमस्तकान् पुनः कीदृशान् ? प्रसारितबाह्वकर्मचेष्टान्, प्रसारिताः प्रलंवीकृता बाहवो यैस्ते प्रसारितबाहवः, न विद्यते कर्मणि अग्निविषये इंधनघृतादिनिक्षेपणे चेष्टा | सामर्थ्य येषां ते अकर्मचेष्टाः, प्रसारितबाहवश्च ते अकर्मचेष्टाश्च प्रसारितवाह्वकर्मचेष्टास्तान्, बाहुप्रसारणत्वेन दूरे पतितेंधनदव कानित्यर्थः पुनः कीदृशान् ? निर्भेरिताक्षान्, निर्भरितानि प्रसारितानि अक्षीणि यैस्ते निर्भरिताक्षास्तान्, तरलितनेत्रान् पुनस्तान् किं कुर्वतः ? रुधिरं वमतो. मुखाद्रक्तं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 60000000006046900666 सटीकं ॥૨૮॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy