SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा @@@g सटीकं e9@@@@ 00000000000000000000 मर्थान्मोक्षोत्पादकं श्रुतधर्म प्रापयिष्यति. ॥ ४६॥ | ॥ मूलम् ॥-स पुजसत्थे सुविणीयसंसए । मणोरुई विकृइ कम्मसंपया ॥ तवो समायारिसमाहिसंवुडे । महज्जुइ पंचवयाणि पालिया ॥४७॥ व्याख्या-स सुशिष्य आचार्येभ्यो लब्धश्रुतधर्मे मनोरुचिस्तिष्टति, मनसो रुचि र्मल्यं यस्य स मनोरुचिर्निर्मलचित्तः, अथवा मनसो गुरोश्चित्तस्य रुचिर्यस्य स मनोरुचिः, गुरुचित्तस्थ बुद्धियुक्त इत्यर्यः. पुनः कीदृशः? सुशिष्यः कर्मसंपदा दशधा समाचारी करणसंपदोपलक्षितः, पुनः कीदृशः? पूज्यशास्त्रः, पूज्यं सर्वजनश्लाघ्य शास्त्रं यस्य स पूज्यशास्त्रः, गुरुमुखादधीतं शास्त्रं विनयपूर्वकमधीतं च पूज्यशास्त्रं भवत्येव. यदुक्तं न हि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं ॥प्रकटितपश्चिमभागं । पश्यत नृत्यं मयूरस्य ॥१॥ पुनः कीदृशः? सुशिष्यः सुविनीतसंशयः सुतरामतिशयेन विनीतो दूरीकृतः संशयो यस्य स सुविनीतसंशयोपगतसंशयो लब्धरहस्य इत्यर्थः. पुनः कीदृशः? स सुशिष्यस्तपःसमाचारी समाधिसंवृतस्तपसः समाचारीतपःसमा H चरणं समाधिश्चित्तस्य स्वास्थ्य, तपः समाचारी च समाधिश्च तपःसमाचारीसमाधी, ताभ्यां संवृतो @@ @ @ @@@@ ॥३७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy