SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा | सटोकं ॥४० ॥ 00000000000000000000 गिरां वेदवाणीनां भारहरा भारोद्वाहकाः, यतो यूयं वेदानधीत्य वेदानामर्थं न जानीथ. तथाहि-आत्मा रे ज्ञातव्यो मंतव्यो निदध्यासितव्यः, पुनरयं समो मशके नागे च, न हिंस्यात् सर्वभूतानीत्यादिवेदवाक्यान्यधीतानि. अथ पुनर्भवद्भिर्जीवहिंसास्वेव प्रवर्यते, तस्मादत्र यागः पृथक् एव उच्यते, यत्र चात्मनामग्नौ दाहः, स चात्र वेदे याग एव न स्यात् , यदि च स एव आत्मा एव भवद्भिर्न ज्ञातस्तदा किमर्थं यागं कुर्वीध्वं? प्रथमं यागोऽपि न भवद्भिातः. कानि तर्हि क्षेत्राणीत्याह-हे ब्राह्मणाः! मुनीन् सुपेशलान्यत्यंत सुंदराणि क्षेत्राणि जानीथ. ये मुनय उच्चावचगृहाण्युत्तमाधमानि कुलानि भिक्षार्थ चरंति, अथवा 'उच्चावयाई' उच्चानि महांति व्रतान्युच्चव्रतानि येषां तान्युच्चत्रतानि, अकारःप्राकृतत्वात्, महाव्रतधराणि तानि क्षेत्राणि भव्यानि ज्ञेयानीत्यर्थः.॥१५॥ तदा छात्राः किं प्राहुः ॥ मूलम् ॥-अज्झावयाणं पडिकूलभासी। पभाससे किंतु सगासि अम्हं ॥ अवि एवं विण| स्सउ अन्नपाणं । न य णं ददामो य तुमं नियंठा ॥१६॥ व्याख्या-किंत्विति शब्दो निंदाक्रोधवाचको, अरे नियंठा! अरे दरिद्र! त्वमुपाध्यायानां प्रतिकूलभाषी सन् , अस्मत्पाठकानां सन्मुखवादी सन्न 900000000000000000004 ॥४०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy