SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा One 000000000000000000 जातिप्रभावतः॥क्षीरोदधिसमुत्पन्नः। कालकूटः किमुत्तमः॥१॥ किंच-कोशेयं कृमिजं सुवर्णमुप-1 सटीक लाद् दुर्वापि गोरोमतः । पंकात्तामरसं शशांकमुदधेरिदीवरं गोमयात् ॥ काष्टादग्निरहेः फणादपि मणिगोंपित्ततो रोचना । जाता लोकमहार्घतां निजगुणैः प्राप्ताश्च किं जन्मना ॥२॥ एवं परमार्थमभावयन् स जातिमदस्तब्धः सोमदेवः कियत्कालं संयममाराध्य कालक्रमेण मृतो देवो जातः, तत्र चिरकालं वांछितसुखानि भुक्तवान्. ततश्च्युतो गंगातीरे हरिकेशाधिपस्य बलकोष्टाभिधानस्य चंडालस्य भार्याया गौर्याः कुक्षौ समुत्पन्नः. सा च स्वप्ने फलितमाम्रवृक्षं ददर्श, स्वप्नपाठकानां च कथितवती. तैरुक्तं तव प्रधानपुरुषो भविष्यतीति. कालमासे दारको जातः, जातिमदकरणेनास्य चंडालकुलोत्पत्तिर्जाता. स बालः सौभाग्यरूपरहितो बांधवानामपि हसनीयः, तस्य बल इति नाम प्रतिष्टितं. स च वर्धमानः प्रकामं क्लेशकारित्वेन सर्वेषामुद्वेगकारी जातः. ___अन्यदा वसंतोत्सवे प्राप्ते चांडालकुटुंबानि विविधखाद्यपानकरणाय पुराद बहिर्मिलितानि C॥३८५॥ संति, स बलनामा बालकः परबालैः समं क्लेशं कुर्वन् ज्ञातिवृद्धैर्निर्मूढः. दूरस्थः स विलासक्रीडाप SO00084000 9890000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy