SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३८१ ॥ GGGE 6000 www.kobatirth.org गुणैरुच्चैस्तरः, श्रुतस्य माहात्म्येनात्यंतं स्थिरः, परवादिवादवात्या अचलः, अनेकलब्ध्यतिशयसिद्धि| रूपाभिरोषधीभिर्मिथ्यात्वांधकारेऽपि वज्रस्वामिमानतुंग कुमुदचंद्रादिवत् जैनशासनप्रभावनारूपप्रकाशकारकः ॥ २९ ॥ ॥ मूलम् ॥ - जहा से सयंभुरमणे । उदही अक्खओदए || नाणारयणपडिपुन्ने । एवं हवइ बहुस्सुए ॥ ३० ॥ व्याख्या -यथा स इति प्रसिद्धः स्वयंभृरमणनामा चरमोदधिर्विराजते, तथा बहुश्रुतोऽपि विराजते. कथंभूतः स्वयंभूरमणोदधिः ? अक्षयं शाश्वतमविनाशि उदकं जलं यस्य सोऽक्षयोदकः पुनः कथंभूतः स्वयंभूरमणसमुद्रः ? नानारत्नप्रतिपूर्णः, बहुप्रकारैर संख्यैर्माणिक्यैभृतः तथा बहुश्रुतोऽपि स्वयंभूरमण इव. कथंभूतो बहुश्रुतः ? अक्षयज्ञानोदकोऽक्षयज्ञानजलः पुनर्बहुश्रुतः स्वयं भृरमणसमुद्रवन्नानाप्रकारातिशयरूपरत्नैः संपूर्णः ॥ ३० ॥ ॥ मूलम् ॥ समुद्दगंभीरसमा दुरासया । अचक्किया केणइ दुप्पहंसया ॥ सुयस्स पुण्णा विउलस्स ताइणो । खवि कम्मं गइमुत्तमं गया ॥ ३१ ॥ व्याख्या - एतादृशाः श्रुतस्य पूर्णा बहुश्रुता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3999009999009छ 000000 सटीकं | ॥ ३८१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy