SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३६७॥ 900000000000000000000 रक्षति, दीर्घरोषी न स्यादित्यर्थः ६. मित्रीयमाणं भजते मित्रत्वकर्तारं सेवते, कोऽर्थः? यः कश्चित् | स्वस्मै विद्यादानायुपकारं कुर्यात्तस्मै स्वयमपि प्रत्युपकारं करोति, कृतघ्नो न स्यादित्यर्थः ७. पुनः श्रुतं लब्ध्वा न माद्यति, मदं न करोति ८. इत्यष्टमस्थानं. ॥ ११ ॥ ॥ मूलम् ॥ न य पावपरिक्खेवी । न य मित्तेस कुप्पई ॥ अप्पियस्सावि मित्तस्स । रहे कल्लाण भासई ॥ १२ ॥ व्याख्या-च पुनः पापपरिक्षेपी न भवति, पापेन परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी, समितिगुप्त्यादिषु वयं स्खलनं कृत्वा आचार्यादिभिः शिष्यमाणः सन् आचार्यादीनामेव ममोद्घाटको न भवति ९. न च मित्रेभ्यः कुप्यति, अपराधे सत्यपि मित्रोपरि क्रोधं न करोति १०. पुनयों मित्रस्य, मम मित्रमित्यंगीकृतस्य तस्य अप्रियस्य च, अपराधे सत्यरि पूर्वकृतं सुकृतमनुस्मरन् रहसि अपि कल्याणमेव भव्यमेव भाषते, न च तस्य दूषणं वदतीत्यर्थः ११. ॥ १२ ॥ ॥ मूलम् ॥ कलहडमरं वज्जेइ । बुद्धे य अभिजाइगे ॥ हिरिमं पडिसंलीणे । सुविणीइत्ति | वुच्चई ॥ १३ ॥ व्याख्या-पुनर्यः कलहडमरं वर्जयति, तत्र कलहं वाक्ययुद्धं त्यजति, डमरं चपे 0000000000000000000000 ॥३६७। For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy