SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६५॥ 9091 www.kobatirth.org त्यादिजल्पकः पुनर्लुब्धो रसयुक्ताहारादौ लोभी. पुनरनिग्रहोऽवशीकृतेंद्रियः पुनरसंविभागी, आनीताहारं अन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलः संविभागी, न सावभागी असंविभागी आहारेण स्वयमेवोदरं बिभर्त्तीत्यर्थः, अन्यस्मै न ददाति ' अवियत्ते इति ' अप्रीतिकरः, दर्शनेन वचनेन अप्रीतिमुत्पादयति, एतैर्लक्षणैरविनीत उच्यते. अथ चतुर्दशस्थानानां नामानि - क्रोधः १, क्रोधस्थिरीकरणं २, मित्रत्वस्य वमनं त्यजनं ३, विद्यामदः ४, परच्छिद्रान्वेषणं ५, मित्राय क्रोधस्योत्पादनं ६, प्रियमित्रस्यैकांते दुष्टभाषणं मुखे मिष्टभाषणं ७, अविचार्य भाषणं ८, द्रोहकारित्वं ९, अहंकारित्वं १०, लोभित्वं ११, अजितेंद्रियत्वं १२, असंविभागित्वं १३, अप्रीतिकरत्वं १४, चतुर्दश स्थानानि चतुदेश हेतुनि कारणानि अविनीतत्वोत्पादकानि ज्ञेयानि. ॥ मूलम् ॥ - अह पनरसहिं ठाणेहिं । सुविणीइत्ति वुच्चई ॥ नीयावती अचवले । अमाई अकुतूहले ॥ १० ॥ व्याख्या -अथ पंचदशभिः स्थानैः सुविनीत इत्युच्यते तानि पंचदश स्थानानि इमानि य एतैः पंचदशभिर्लक्षणैर्युक्तो भवति स विनीत इत्यर्थः प्रथमं यो नीचावर्ती, नीचं अनुद्धतं, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 50000 सटोकं ॥ ३६५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy