SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं 30@@@@ ॥३५८॥ @@@ उत्तरोत्तरसंयमस्थानप्राप्त्योन्नतिमेव कृत्वा, कथंभूतं सिद्धिलोकं ? क्षेमं परचक्रायुपद्रवरहितं, पुनः कीदृशं? शिवं सकलदुरितोपशमं, पुनः कोदृशं ? अनुत्तरं सर्वोत्कृष्टमित्यर्थः ॥ ३५॥ ॥ मूलम् ॥-बुद्धे परिनिव्वुडे चरे। गामगए नगरे च संजए ॥ संतिमग्गं च बृहए । समयं गोयम मा पमायए ॥३६॥ व्याख्या-हे गौतम! परिनिर्वृतः शांतरससहितः सन् चर? संयम सेवस्व ? कीदृशः? ग्रामे गतो ग्रामगतः, च पुनर्नगरे गतः, चशब्दावने वा स्थितः, पुनः कीदृशः? संयतः सम्यग्यत्नं कुर्वाणः, पुनः कीदृशः? बुद्धो ज्ञाततत्वः, च पुनहें गौतम ! शांतिमार्ग त्वं बृहयेः, भव्यजनानामुपदेशद्वारेण वृद्धि प्रापयेः, अत्र कार्य समयमात्रमपि मा प्रमादीः? ॥ ३६॥ ॥ मूलम् ॥-बुद्धस्स निसम्म सुभासियं । सुकहियमट्टपओवसोहियं ॥ रागं दोसं च छिंदिया। सिद्धिं गए गोयमुत्ति बेमि ॥ ३७ ॥ व्याख्या-गौतमः सिद्धिं मुक्तिस्थानं प्राप्तः, किं कृत्वा ? बुद्धस्य श्रीमहावीरदेवस्य सुष्टु शोभनं भाषितं सुभाषितं सम्यगुपदेशं निशम्य श्रोत्रद्वारेण हृद्यवधार्य च, पुना रागद्वेषं च छित्वा, कीदृशं सुभाषितं सुकथितं, सुतरामतिशयेन शोभनप्रकारेणोपमायोगेन 100000000000000000000 @@@@@@@@@ ॥३५० For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy