SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३५६ ॥ 40960 2099909 www.kobatirth.org प्राप्तोऽसि किं कृत्वा ? कंटकपथमवशोध्य, कंटकानां बौद्ध चरकसांख्यादीनां पंथः कंटकपंथः, आकारः प्राकृतिकः अथवा कंटैः कुतीर्थिकैराकीर्णो व्याप्तः कुत्सितपंथाः कंटकापथस्तं परिहृत्य सम्यग्मुक्तिमार्ग राजमार्गमित्र प्राप्तोऽसि हे गौतम! यदि विशेषेण शोधिते निरवद्ये मार्गे गच्छसि तदा सममात्रमपि प्रमादं मा कुर्याः ॥ ३२ ॥ ॥ मूलम् ॥ - अबले जह भारवहए । मग्गे विसमेवगाहिया ॥ पच्छा पच्छाणुतावए । समयं गोयम मा पाए ॥ ३३ ॥ - व्याख्या हे गौतम! यथा कश्चिद्भारवाहको विषमं मार्गमवगाह्य विषमे मार्गे | स्वर्णादिभारमुत्पाट्य समे मार्गेऽबलः स्यात्, स च भारवाहकः पश्चाद् गृहमागत्य पश्चादनुतप्यते पश्चात्तापपीडितः स्यात्, कोऽर्थः ? यथा कश्चिद्भारवाहकः शिरसि कतिचिद्दिनानि यावद्विषमे मार्गे स्वर्णादिभारमुद्रहति, तदनंतरं कुत्रचित् पाषाणादिसंकुले मार्गे भारेणाक्रांतोऽहमिति ज्ञात्वा तं भारमुत्सृजति, स च भारवाहकः पश्चाद् गृहमागतः सन् निर्धनत्वेन पश्चादनुतप्यते, पश्चात्तापपीडितः स्यात्, तथा त्वमपि विषमं मार्ग तारुण्यादिवयोविशेषं महाव्रतभारमुद्रा समे मार्गे यौवनात्तारे कुत्रचित्परीष For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9006650090090 सटोकं | ॥ ३५६ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy