SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥३५१॥ 0000000000000000000000 द्धावस्थायां न स्यात्. तस्माजिह्वाबले सति स्वाध्यायादिधर्मक्रियायां प्रमादं मा कुर्याः? ॥ २४ ॥ ॥ मूलम् ।।-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से फासबले य हायई । समयं गोयम मा पमायए ॥ २५ ॥ व्याख्या-तत्स्पर्शबलं शरीरबलं हीयते, यादृशं यौवने शरीरबलं भ-| वेत्तादृशं जरायां न स्यात्, तस्माद्धर्मानुष्टानादौ प्रमादं मा कुर्याः ? ॥ २५॥ ॥ मूलम् ॥ परिझरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से सबबले य हायई । समयं गोयम मा पमायए ॥ २६ ॥ व्याख्या-तत्तरुणावस्थासत्कं सर्वबलं करचरणदंतादीनां बलं हीयते, तस्मात्समयमात्रमपि त्वं मा प्रमादीः ? ॥ २६ ॥ ॥ मूलम् ॥-अरइ गंडं विसुइया । आयंका विविहा फुसंति ते ॥ विवडइ विद्धंसह सरीरं। समयं गोयम मा पमायए ॥ २७॥ व्याख्या-हे गौतम! ते तव विविधा नानाप्रकारा आतंका रोगाः। शरीरं स्पर्शति, ते के चातंकाः? अरतिश्चतुरशीतिविधवातोद्भूतचित्तोद्वेगो वातप्रकोप इत्यर्थः, गंडं रुधिरप्रकोपोद्भूतस्फोटकः, विशूचिकाऽजीर्णोद्भुतवमनामातविरेचादिसद्योमृत्युकृतरुक्, इत्यादयो 009990000000000000000 ॥३५१॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy