SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥३५॥ 0000000000000000000666 यत् श्रोत्रयोर्बलं तरुणावस्थायां स्यात्तद् वृद्धावस्थायां हीयत इत्यर्थः. अत्र पूर्व श्रोत्रग्रहणं धर्मश्रवण सटोकं | त्वख्यापनार्थं, यतो हि धर्मश्रवणादेव धर्मकरणमतिः स्यादित्यर्थः, तस्मात् श्रोत्रबले सति धर्मश्रवणादरः कर्तव्यः, तत्र समयमात्रमपि त्वं मा प्रमादीः? ॥ २१ ॥ ॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से चक्खुबले य हायई । समयं गोयम मा पमायए ॥ २२ ॥ व्याख्या-गाथायाः पूर्वार्धस्यार्थः पूर्ववद् ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं ही-10 यते, तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः? ॥ २२॥ ॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से घाणबले य हायई । समयं | गोयम मा पमायए ॥ २३ ॥ व्याख्या-तत्पूर्वसत्कमपि घाणवलं नासाबलं हीयते, तस्मान्नासाबले सति त्वया सुरभिदुरभिगंधग्रहणेन विषये रागद्वेषकरणवेलायां प्रमादो न विधेयः. ॥ २३ ॥ ॥ मूलम् ॥-परिझूरइ ते सरोरयं । केसा पांडुरया हवंति ते॥से जिप्भबले य हायई । समयं ॥३५०॥ गोयम मा पमायए ॥ २४ ॥ व्याख्या -तत् जिह्वाबलं होयते, यादृशं तरुणावस्थायां भवेत्तादृशं वृ-8 MOOOGOOGOODE &000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy