________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३४६ ॥
999995
www.kobatirth.org
॥ मूलम् ॥ - देवे नेरइमइगओ । उक्कोसं जीवो उवसंवसे || इक्केकभवग्गणे । समयं गोम मा पमायए ॥ १४ ॥ व्याख्या - देवे देवभवे नरके नरकभवेऽधिगतः संसारी जीव उत्कृष्टमेकैकस्मिन् भवग्रहणे संवसेत्, तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ? देवो मृत्वा देवो न स्यात्, नारको मृत्वा नारको न स्यात्, एकमन्यद्भवांतरं कृत्वा पश्चात्स्यादित्यर्थः, तस्मादेकैकभवग्रहणमित्युक्तं ॥ १४ ॥
॥ मूलम् ॥ - एवं भवसंसारे । संसरइ सुहासुहेहिं कम्मेहिं ॥ जीवो पमायबहुलो । समयं गोयम मा पमाय ॥ १५ ॥ व्याख्या - एवममुना प्रकारेण जीवो भवसंसारे भवभ्रमणे शुभाशुभैः कर्मभिः प्रेर्यमाणः संसरति पर्यटति कीदृशो जीवः ? प्रमादबहुलः प्रमादो बहुलो यस्य स प्रमादबहुल: प्रमादवर्तीत्यर्थः, तस्मात्प्रमादस्य दुर्निवारत्वं ज्ञात्वा समयमात्रमपि प्रमादं मा कुर्याः १ ॥ १५ ॥ मनुष्यत्वं प्राप्तस्याप्युत्तरोत्तरगुणाप्तिर्दुर्लभेत्याह
॥ मूलम् ॥-लधूणवि माणुसत्तणं । आयरियतं पुणरेव दुलहं ॥ बहवे दसुयामिलच्छ्रया । समयं गोयम मा पमाय ॥ १६ ॥ व्याख्या - मनुष्यत्वमपि लब्ध्वा आर्यत्वमार्यदेशोत्पत्तिभावं पुन
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
99999999999999999900900
सटीकं
॥३४६ ॥