SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३३८ ॥ 0000000000000 e www.kobatirth.org वर्तते किं ? गौतमः प्राहेदृशो मम धर्माचायों वर्तते, यथा सर्वज्ञः सर्वदर्शी रूपसंपदा तिरस्कृतत्रिलोकरूपः किंकरीकृत सकलसुरासुरविरचितसमवसरणोपविष्ट उपरिधृतच्छत्रत्रयः सुरेंद्रवीज्यमानचामरयुगलः चतुस्त्रिंशदतिशयनिधानः श्रमण भगवान् श्रीमहावीरनामा वर्तते. एवं वीतरागस्वरूपमाकर्ण्य तेषां तापसानां सम्यक्त्वोपचयः संपन्नः ततः सर्वेऽपि तापसा गौतमस्वामिना प्रत्राजिताः, शासनदेव्या तेषां सर्वेषां लिंगान्युपनीतानि, तैः सर्वैः शिष्यैः सह गौतम - स्वामी ततश्चलितः कस्मिंश्चिद ग्रामे गतः, भिक्षावेला जाता, गौतमेनोक्तं यद्भवतां रोचते तद्वक्तव्यं, मया तदानोयते, तैरुक्तं पायसमानेयं सर्वलब्धिसंपन्नो गौतमः क्वचिद् गृहे पतद्ग्रहं पायसेन भृतवान्, उपाश्रये आगत्य सर्वेषां तेषां मंडल्यामुपवेशितानां पात्रेषु क्षीरं परिवेषितवान्, न च क्षीरं क्षीणं भवति, महानसिकलब्धिमता गौतमेन पतग्रहेंगुष्टक्षेपाजेमतामेव सेवालतापसानामीदृशः परिणामो जातोऽहोस्माकं शुभकर्मोदयो जातः, यतोऽनभ्रवृष्टिसदृशः समस्तशास्त्रार्णवपारगामीदृशो गुरुरस्माभिर्लब्धः, इत्यादि भावनां भावयतां तेषां तदैव केवलज्ञानमुत्पन्नं. दिन्न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir €666000000 0000663608 सटोकं ॥ ३३८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy