SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥४४॥ व्याख्या-ततः पुनर्नमिराजर्षिप्रति देवेंद्र इदमब्रवीत्. ॥४४॥ सटीक ॥मलम् ॥-हिरणं सुवण्णं मणिमुत्तं। कंसं दूसंच वाहणं ॥ कोसं वढवावइत्ताणं । तओ गच्छसि ॥३०३॥ खत्तिया ॥ ४५ ॥ व्याख्या-अथ द्रव्यलोभत्यागं परीक्षितुमाह-हे क्षत्रिय ! हिरण्यं घटितवर्णं, सुवर्णमघटितं, मणयश्चंद्रकांताद्या इंद्रनीलाद्या वा, मुक्तं मुक्ताफलं, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रादि, वाहनं रथाश्वादि, कोशं भांडागारादि, एतद् वृद्धि प्रापय्य वर्धयित्वा ततस्त्वं दीक्षायै गच्छ ? अत्रायमाशयः-योऽपरिपूर्णेच्छो भवति स धर्मानुष्टानयोग्यो न भवति. यथा मम्मणोऽपरिपूर्णेच्छो हि भवान् साकांक्षो भविष्यति. ॥४५॥ ॥ मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमववी ॥ ४६ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ ४६॥ हा ॥ मूलम् ॥-सुवण्णरूपस्स उपवया भवे । सिया हु केलाससमा असंखया ॥ नरस्स लुद्ध 18|॥३०३॥ कस्स न तेहिं किंचि । इच्छा हु आगाससमा अणंतिया ॥४८॥ पुढवी साली जवा चेव । हिरण्णं 0000000000000000000 0000000000000000000004 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy