________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥४४॥ व्याख्या-ततः पुनर्नमिराजर्षिप्रति देवेंद्र इदमब्रवीत्. ॥४४॥
सटीक ॥मलम् ॥-हिरणं सुवण्णं मणिमुत्तं। कंसं दूसंच वाहणं ॥ कोसं वढवावइत्ताणं । तओ गच्छसि ॥३०३॥
खत्तिया ॥ ४५ ॥ व्याख्या-अथ द्रव्यलोभत्यागं परीक्षितुमाह-हे क्षत्रिय ! हिरण्यं घटितवर्णं, सुवर्णमघटितं, मणयश्चंद्रकांताद्या इंद्रनीलाद्या वा, मुक्तं मुक्ताफलं, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रादि, वाहनं रथाश्वादि, कोशं भांडागारादि, एतद् वृद्धि प्रापय्य वर्धयित्वा ततस्त्वं दीक्षायै गच्छ ? अत्रायमाशयः-योऽपरिपूर्णेच्छो भवति स धर्मानुष्टानयोग्यो न भवति. यथा मम्मणोऽपरिपूर्णेच्छो हि भवान् साकांक्षो भविष्यति. ॥४५॥
॥ मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमववी ॥ ४६ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ ४६॥ हा ॥ मूलम् ॥-सुवण्णरूपस्स उपवया भवे । सिया हु केलाससमा असंखया ॥ नरस्स लुद्ध
18|॥३०३॥ कस्स न तेहिं किंचि । इच्छा हु आगाससमा अणंतिया ॥४८॥ पुढवी साली जवा चेव । हिरण्णं
0000000000000000000
0000000000000000000004
For Private And Personal Use Only