SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२९९॥ 00000000 बवी ॥ ३७॥ व्याख्या-एतद्वचनं श्रुत्वेंद्रः पुनर्नमि राजर्षिप्रतीदमब्रवीत्. ॥ ३७॥ | ॥ मूलम् ॥-जइत्ता विउले जम्मे । भोइत्ता समणमाहणे ॥ दच्चा भुच्चा य जट्टा य । तओ गच्छसि खत्तिया ॥३८॥ व्याख्या-रागद्वेषयोस्त्यागं निश्चित्याथ जिनधर्म स्थैर्य परीक्षितुमिंद्रः प्राहभो क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? विपुलान् विस्तीर्णान् यज्ञान् याजयित्वा, विस्तीर्णान् यज्ञान् कारयित्वेत्यर्थः. श्रमणब्राह्मणान् भोजयित्वा पश्चाच्छ्रमणब्राह्मणादिभ्यो गवादीन् दत्वा, च पुनर्भुक्त्वा शब्दरूपरसगंधस्पर्शादिविषयान् भुक्त्वा राजर्षित्वेन स्वयमेव यागानिष्ट्वा यज्ञानश्वमेधादीन् कृत्वा यत्प्राणिनां प्रीतिकरं स्यात्, तद्धर्माय स्यात, यथाऽहिंसादि, तथामूनि यजापनभोजनदानभोगयजनादीनि धर्माय स्युरित्यर्थः ॥ ३८॥ ॥मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमन्ववी | ॥ ३९ ॥ व्याख्या-ततः पुनर्नमिराजर्षिर्देवेंद्रप्रतीदमब्रवीत्. ॥ ३९॥ ॥ मूलम् ॥-जो सहस्सं सहस्साणं । मासे मासे गवं दए ॥ तस्सावि संजमो सेओ। अदि 0000000000000000000 00000000 ॥ २९९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy