SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२६॥ 000000000000000000 बुट्या प्रयतः प्रयत्नवान् सन् शिष्यो गुरुवचनं प्रतिशृणुयादगीकुर्यात्, न च गुरूणा कठोरवाक्यात् क्रोधं कुर्यात्. ॥ २७॥ ॥ मूलम् ॥-अणुसासणमोवायं । दुक्कडस्स य चोयणं । हियं तं मन्नइ पन्नो । वेसं होइ असाहणो ॥२८॥ व्याख्या-'पन्नत्ति' प्रज्ञावान् प्राज्ञः शिष्य उपाये मृदुपरुषभाषणादो भवमपायं गुरुशिक्षावाक्यं, तथा च पुनर्दुःकृतस्य प्रेरणं हा किमिदं दुष्टं कर्म कृतमित्यादिरूपं तद्वचनं हितमिहलोकपर लोकसुखदं मनुते, ' असाहुणो' असाधोः कुशिष्यस्य तद्गुरूणां परुषवाक्यं डेप्यं द्वेषोत्पादकं भवति. R॥ २८ ॥ इममेवा) पुनदृढीकरोति ॥ मूलम् ॥–हियं विगयभया बुद्धा । फरसंपि अणुसासणं ॥ वेसंतं होइ मूढाणं । खंती सोहिकरं पयं ॥२९॥ व्याख्या-विगतभयाः सप्तभरयहिता बुद्धा ज्ञाततत्वाः, एतादृशाः शिष्या आचार्यकृतमनुशासनं परुषमपि कठोरमपि हितं मन्वते, मूढानां मूर्खाणां कुशिष्याणां क्षांति क्षमाकरं शोधिकरमात्मशुद्धिरुत्पादकं, पुनः पदं ज्ञानादिस्थानमेतादृशं गुरूणां शिक्षावचनं द्वेष्यं द्वेषहेतुकं भवति.॥२९॥ 000000000000000000000 |॥२६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy