SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥२९६॥ 10000000000000000000 हाराः पाशवाहकास्तान्निवार्य, पुनर्प्रथिं द्रव्यग्रंथिं घुर्घरककत्रिकाक्षुरकादिप्रयोगेण भिंदंति विदारयंतीति ग्रंथिभेदास्तान् सर्वान् तस्करान्निराकार्य नगरं तस्कररहितं कृत्वा पश्चात्परिव्रजेदित्यर्थः ।२८। ॥ मूलम् ॥ एयमढे निसामित्ता। हेऊकारणचोइओ ॥ तओ ममिरायरिसी। देविंदमिणमववी । ॥ २९ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ २९ ॥ ॥ मूलम् ॥-असई तु मणुस्सेहिं । मित्थादंडो पयुंजए ॥ अकारिणोत्थ बज्झंति । मुच्चई | कारगो जणो ॥ ३०॥ व्याख्या-असकृद्वारंवारं मनुष्यमिथ्या कृथैवापराधरहितेषु निरपराधजीवेष्वज्ञानादहंकाराद्वा दंडः प्रयुज्यते, यतो ह्यत्र संसारेऽकारिण आमोषादिक्रूरकर्मणामकर्तारो बध्यंते, कारकाश्चामोषादीनां क्रूरकर्मणां कर्तारश्च जना मुच्यते, अनेन तेषां तु ज्ञातुमशक्यत्वेन क्षेमकरणस्याप्यशक्यत्वं प्रोक्तं, यदिंद्रियाण्यामोषतुल्यानि ज्ञेयानि, तान्येव जेयानि. ॥ ३०॥ ॥ मूलम् ॥–एयमहं निसामित्ता । हेऊकारणचोइओ॥ तओ नमिरायरिसिं । देविंदो इण- मववी ॥ ३१ ॥ व्याख्या-एतन्नमिराजर्वचनं श्रुत्वा देवेंद्रो नमिराजर्षिप्रतीदमब्रवीत्. ॥ ३१॥ 16 -00000000000000000000 ॥२९६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy