SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोकं ॥२८१॥ 0000000000000000000 यद्यस्माद्रोगादहं मुक्तः स्यां तदा सर्वसंगं विमुच्य दीक्षां गृह्णामि, तस्येति ध्यायमानस्य रात्रौ सुखेन निद्रा समायाता, निद्रायां स्वप्नमेवं ददर्श, गजमारुह्याहं मंदिरगिरिमारूढः, प्रातः प्रतिबुद्धः स नीरोगो जातः, स एवं व्यचिंतयदमुं पर्वतं क्वाप्यहमदर्श. एवमुहापोहं कुर्वतस्तस्य जातिस्मरणमुत्पन्नं नमिराजा पूर्वभवं ददर्श, यदाहं पूर्वभवे शुक्रकल्पे सुरोऽभूवं, तदाहजन्माभिषेककरणायाहमस्मिन् मेरावागमं. अथ कंकणदृष्टांतेनैकत्वं सुखकारीति चिंतयन् प्रत्येकबुद्धत्वं प्राप्य प्रबजितो नमिः, तदा राज्यमंतःपुरमेकपदे त्यजंतं नहिं ब्राह्मणरूपेण शक्रः समागत्य परीक्षितवान्, प्रणतवांश्च. शक्रपरीक्षासमये नमिराजसत्कं शक्रप्रश्ननमिराजयुत्तररूपं सूत्रं कथयति ॥ मूलम् ॥-चईऊण देवलोगाओ। उववन्नो माणुसंमि लोगंमि ॥ उवसंतमोहणिज्जो । सरई | पोराणियं जाइं ॥१॥जाई सरित्तु भयवं ।सह संबुद्धो अणुत्तरे धम्मे॥ पुत्तं ववित्तु रजे । अभिनिक्खमई नमी राया ॥२॥ व्याख्या-द्वाभ्यां गाथाभ्यां संबंधं वदति-नमिराजा पुत्रं राज्ये स्थापयित्वा अभिसम वाआमसम तान्निःक्रामति, गृहवासान्निसरति, अनगारो भवतीत्यर्थः, किं कृत्वा? 'जाइ सरितु' जातिं स्मृत्वा पूर्व 000000000000000000 ॥२१॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy