SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२२॥ 30000000000000000076 जंघोपरि पादमोचनं न विदधीत, च पुनः पक्षडिं जानुजंघोपरि वस्त्रवेष्टनात्मिकां योगपट्टाश्रयिकामथवा बाहुद्वयेनैव कायबंधात्मिकां गुरूणां पाश्वे न कुर्यात्, चशब्दः पुनरर्थे, पुनर्गुरूणामंतिके सन्मुख वा पादौ प्रसार्य न तिष्टेत. ॥ १९॥ ॥मूलम् ॥-आयरिएहिं वाहित्तो । तुसिणीओ न कयाइवि॥ पसायपेही नियागट्ठी। उवचिट्टे गुरुणं सया ॥२०॥ व्याख्या-पुनः सुशिष्य आचार्यैर्गुरुभिर्व्याहृत आहूतः सन् कदाचिदपि तूष्णीको न भवेत्, अत्र कदापि शब्दात् ग्लानाद्यवस्थायामपि गुरुभिरामंत्रितः शक्ती सत्यां मोनं कृत्वा श्रुतमश्रुतं न कुर्यादित्यर्थः. कथंभूतः सुशिष्यः? प्रसादप्रेक्षी, प्रसाद गुरूणां स्नेहं प्रेक्षितुं शीलं यस्य सः प्रसादप्रेक्षी, यतः-अन्येषु शिष्येषु सत्सु गुरवो मां शब्दयंति, ततो मम महद्भाग्यमिति मनसि चिंतयति, पुनः कथंभूतः सुशिष्यः? नियागट्टी, मोक्षार्थी विनयस्य मोक्षकारणत्वात्. सुशिष्योऽनेन विधिना गुरुं सदोपतिष्टेत्सेवत. ॥ २० ॥ पुनर्विनयशिक्षां वदति ॥ मूलम् ॥-आलवंते लवंते वा । न निसीइज कयाइवि ॥ चइउण आसणं धीरो। जओ 90000000000000000 KIL॥२२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy