SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२५६॥ 00000000000000000000 तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या-अनगारः साधुः स्त्रीषु न गृध्येन्न गृद्धिं कुर्यात, अनगारः स्त्रियं विशेषेण प्रजह्यात्परित्यजेत्, पुनर्भिक्षुर्धर्मं ब्रह्मचर्यादिरूपं पेशलं मनोज्ञं ज्ञात्वा तत्र आत्मानं स्थापयेत्. ॥ १९ ॥ ॥ मूलम् ॥-इइ एस धम्मे अक्खाए । कविलेणं विसुद्धपन्नेणं ॥ तरिहिंति जे उ काहिंति ।। तेहिं आराहिया दुवे लोगित्ति बेमि ॥ २०॥ व्याख्या-इत्यमुना प्रकारेणैष धर्मः कपिलेनाख्यातः कथितः, कथंभृतेन कपिलेन? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्म करिप्यति ते पुरुषाः संसारं तरिष्यंति, पुनस्तैः पुरुषैवपि लोकावाराधितो सफलीकृतावित्यर्थः ॥ २०॥ इत्यादिदोधकान् कपिलोक्तान् श्रुत्वा तत्र केचिच्चोराः प्रथमेनैव दोधकेन प्रतिबुद्धाः, केचिद् द्विती| येन. एवं पंचशतचौरा अपि प्रतिबुद्धाः प्रवजिताश्च. ॥ इति कापिलीयमध्ययनमष्टमं संपूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां कापिलिकाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ।। 000000000000000000000 ॥२५६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy