________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥२३८॥
0000000000000000000004
च पुनरगारिणं गृहस्थं 'वियाणिया' विशेषेण देवगतिमनुष्यगतित्वागामित्वलक्षणेन ज्ञात्वा तस्मापंडितो धर्ममागें सावधानो भवेदित्यर्थः ॥ २२ ॥
॥ मूलम् ॥ जहा कुसग्गो उदयं । समुद्देण समं मिणे ॥ एवं माणुस्सगा कामा । देवकामाण अंतिए ॥ २३ ॥ व्याख्या--यथा कुशाग्रे उदकं समुद्रेण समं मन्यते, एवं मानुष्यकाः कामा देवकामानामंतिके समीपे ज्ञेयाः. ॥ २३ ॥
॥ मूलम् ॥-कुसग्गमित्ता इमे कामा । संनिरुद्धं मि आउए ॥ कस्स हेउं पुरा काउं। जोगक्खेमं न संविदे ॥ २४ ॥ व्याख्या-संनिरुद्धे संक्षिप्ते आयुषीमे प्रत्यक्षा मनुष्यसंबंधिनः कामाः कुशाग्रमात्राः संतीत्यध्याहारः, एवं सत्यपि जनःकस्य हेतुं पुरस्कृत्य कं हेतुं किं कारणमाश्रित्य योगं, च पुनः क्षेमं न संविदे न जानीते, योगं क्षेमं च कथं न जानातीत्याश्चर्यमित्यर्थः ॥ २४ ॥
॥ मृलम् ॥-इह कामा नियदृस्स । अत्तठे अवरज्झई ॥ सुच्चा नेआउयं मग्गं । जं भुजो परिभस्सई ॥ २५॥ व्याख्या-इहेत्यत्र दृष्टांतपंचके कमात्--अपायबहुलत्वं १, तुच्छत्वं २, आयव्य
900000000000000000000
ol॥२३८॥
For Private And Personal Use Only