SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीक ॥२३०॥ p@@@@@@@ 0000009980@@-30000000 ॥मूलम् ॥-आसणं सयणं जाणं । वित्ते कामे अ भुंजिआ ॥ दुस्साहकं धणं हिच्चा । बहुसंचिणिया रयं ॥ ८॥ तओ कम्मगुरू जंतू । पच्चुपन्नपरायणे ॥ अयवआगयाएसे । मरणंतंमि सोय| ए ॥ ९॥व्याख्या-ततस्तदनंतरं प्रत्युत्पन्नपरायणः, प्रत्युत्पन्ने प्रत्यक्षभुज्यमानविषयसुखे परायणः प्रत्युत्पन्नपरायणः, परलोकसुखनास्तिकवादी जनो मरणांते मरणस्यांतः सामीप्यं मरणांतस्तस्मिन् मर| णांते मरणे समागते सति शोचते शोकं कुरुते इति संबंधः, तत इति कुतः? पूर्व किं कृत्वेत्याह| आसनं सुखासनादिकं, शयनं खट्वाछप्परादिकं हिंडोलखट्वादिकं, यानं गड्डिकादिकं, वित्तं द्रव्यं कामान् विषयान् भुंक्त्वा दुःखाहृतं, दुःखेनाहियत इति दुःखाहृतं दुःखोत्पाद्यं धनं त्यक्त्वा, पुनर्बहु प्रचुरं रजः पातकं संचिणिया' संचित्य समुपाय, एतावता बहुभिः परिग्रहैः पातकमुपाया॑युषोंते स आरंभी जीवःशोचते. कथंभूतः सः? जंतुः कर्मगुरुः, कर्मभिर्गुरुः कर्मगुरुः, गुरुकर्मा, स क इव शोचते? अज इव यथा पूर्वोक्तोऽज आदेशे प्राघूर्णके आगते सति शोचते, तथा स महारंभी परिग्रही विषयी जीवो मरणसमये शोचत इत्यर्थः ॥९॥ पुनस्तदेव दृढयति @@800@c ॥२३० es For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy