SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा-का सटीक ॥२०२॥ 169606999990009999096 कुशोलानां गतिविद्यते, यत्र यस्यां गतो क्रूरकर्मणां बालानां मूर्खाणामात्महितविध्वंसकानां प्रगाढा वेदनास्ति.॥१२॥ | ॥मूलम् ॥-तत्थोववाइयं ठाणा। जहा मे तमगुस्सुयं ॥ अहाकम्मेहि गर्छतो। सो पच्छा परितप्पइ ॥ १३ ॥ व्याख्या-तत्र नरकेषु औपपातिकं स्थानं वर्तते, उपपाते भवमोपपातिकं, तत्री| पपातिके स्थानेंतर्मुहर्तादनंतरं छेदनभेदनताडनतर्जनादिकं स्यात्, यथा तन्नरकादिस्थानं मे मयानुश्रुतं | वर्तते, अवधारितमिति चिंतयन् पश्चादायुःक्षये यथा कर्मभिर्गच्छन् स परितप्यति. ॥ १३ ॥ 8 ॥ मूलम् ॥ जहा सागडिओ जाणं । सम्मं हिच्चा महापहं ॥ विसमं मग्गमाइन्नो । अक्खे भ| ग्गंमि सोयइ ॥ १४ ॥ व्याख्या-यथा शाकटिकः समं समीचीनं महापथं राजमार्ग हित्वा त्यक्त्वा विषमं मार्गमुत्तीर्णः सन् यानं शकटं 'अक्खे' धुरि भन्ने सति शोचति चिंतयति, शकटभंगस्य है शोकं करोति, यतो धिग्मामहं जानन्नपि शकटभंगकष्टमवाप्तवान्. ॥ १४ ॥ ॥ मूलम् ॥ एवं धम्म विउकम्म । अहम्मं पडिवजिया ॥ बाले मच्चुमुहं पत्ते । अक्खे भग्गेव 3000000000000000000000 |२०२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy